A 159-16 Dakṣiṇācāranirṇaya

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 159/16
Title: Dakṣiṇācāranirṇaya
Dimensions: 25.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/711
Remarks:


Reel No. A 159-16 MTM Inventory No.: 15599

Title Dakṣiṇācāranirṇaya

Author Kāśīnātha Bhaṭṭa

Subject Śaivatantra

Language Sanskrit

Text Features MTM Dakṣiṇācāranirṇaya and Dakṣiṇācāracandrikā

Manuscript Details

Script Devanagari

Material paper

State complete

Size 11.0 x 25.5 cm

Folios 20

Lines per Folio 11–12

Foliation figures in middle left-hand namd lower right-hand margin of the verso

Place of Deposit NAK

Accession No. 4/711

Manuscript Features

Excerpts

Beginning

śrīgaṇeśāya namaḥ ||

śrīdakṣiṇāmūrttigurubhyo namaḥ ||

atha [[jñā]]nārṇavoktam āhnikaṃ ||

tatra prātar utthāya brahmaraṃdhre nijaṃ guruṃ smṛtvā gurupādukāṃ (2) maṃtrāṃte

amukānaṃdanāthaparameṣṭhīgurupādukābhyo namaḥ ||

amukānaṃdanāthagurupādukā(3)bhyo namaḥ || ity evaṃ trīn gurūn natvā || śrīparadevatāṃ praṇamya || devīmayo bhūtvā || tat prabhāpaṭalena nirmalaḥ san nadyādau gṛhe vā tithyādi saṃkī(4)rtya || paradevyāḥ pūjanāya snānam eva carāmy ahaṃ || (fol. 1r1–4)

End

jātividyādhanāḍhyo vā dūre dṛṣṭvā (12) guruṃ mudā ||

daṇḍapraṇāmaṃ kṛtvekaṃ triḥ pradakṣiṇam ācaret || 16 ||

guruṃ tvaṃkṛtya huṃkṛtya viprān vādair vijitya ca |

vika(13)lpya guhyaśāstrāṇi bhavaṃti brahmarākṣasāḥ || 17 || (fol. 6v11–13)

Colophon

idaṃ ⟪‥ ‥ ‥ ⟫ anaṃtabhaṭtapaṃcabhāyīikanyāputreṇa likhitaṃ || śrī  (fol. 6v13)

Microfilm Details

Reel No. A 159/16

Date of Filming 12-10-1971

Exposures 29

Used Copy Kathmandu

Type of Film positive

Remarks text is in exp. 2–7t

Catalogued by MS

Date 06-03-2007

Bibliography