A 159-16 Dakṣiṇācāranirṇaya
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 159/16
Title: Dakṣiṇācāranirṇaya
Dimensions: 25.5 x 11 cm x 20 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 4/711
Remarks:
Reel No. A 159-16 MTM Inventory No.: 15599
Title Dakṣiṇācāranirṇaya
Author Kāśīnātha Bhaṭṭa
Subject Śaivatantra
Language Sanskrit
Text Features MTM Dakṣiṇācāranirṇaya and Dakṣiṇācāracandrikā
Manuscript Details
Script Devanagari
Material paper
State complete
Size 11.0 x 25.5 cm
Folios 20
Lines per Folio 11–12
Foliation figures in middle left-hand namd lower right-hand margin of the verso
Place of Deposit NAK
Accession No. 4/711
Manuscript Features
Excerpts
Beginning
śrīgaṇeśāya namaḥ ||
śrīdakṣiṇāmūrttigurubhyo namaḥ ||
atha [[jñā]]nārṇavoktam āhnikaṃ ||
tatra prātar utthāya brahmaraṃdhre nijaṃ guruṃ smṛtvā gurupādukāṃ (2) maṃtrāṃte
amukānaṃdanāthaparameṣṭhīgurupādukābhyo namaḥ ||
amukānaṃdanāthagurupādukā(3)bhyo namaḥ || ity evaṃ trīn gurūn natvā || śrīparadevatāṃ praṇamya || devīmayo bhūtvā || tat prabhāpaṭalena nirmalaḥ san nadyādau gṛhe vā tithyādi saṃkī(4)rtya || paradevyāḥ pūjanāya snānam eva carāmy ahaṃ || (fol. 1r1–4)
End
jātividyādhanāḍhyo vā dūre dṛṣṭvā (12) guruṃ mudā ||
daṇḍapraṇāmaṃ kṛtvekaṃ triḥ pradakṣiṇam ācaret || 16 ||
guruṃ tvaṃkṛtya huṃkṛtya viprān vādair vijitya ca |
vika(13)lpya guhyaśāstrāṇi bhavaṃti brahmarākṣasāḥ || 17 || (fol. 6v11–13)
Colophon
idaṃ ⟪‥ ‥ ‥ ⟫ anaṃtabhaṭtapaṃcabhāyīikanyāputreṇa likhitaṃ || śrī (fol. 6v13)
Microfilm Details
Reel No. A 159/16
Date of Filming 12-10-1971
Exposures 29
Used Copy Kathmandu
Type of Film positive
Remarks text is in exp. 2–7t
Catalogued by MS
Date 06-03-2007
Bibliography